The Sanskrit Reader Companion

Show Summary of Solutions

Input: ākṛṣyādāvamandagrahamalakacayaṃ vaktramāsajya vaktre kaṇṭhe lagnaḥ punarapi kucayordattagāḍhāṅgasaṅgaḥ baddhāsaktirnitambe patati caraṇayoryaḥ sa tādṛk priyome bāle lajjāpraṇaṣṭā na hi na hi kuṭile colakaḥ kiṃ trapākṛt

Sentence: आकृष्यादावमन्दग्रहमलकचयम् वक्त्रमासज्य वक्त्रे कण्ठे लग्नः पुनरपि कुचयोर्दत्तगाढाङ्गसङ्गः बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक् प्रियोमे बाले लज्जाप्रणष्टा न हि न हि कुटिले चोलकः किम् त्रपाकृत्
आकृष्य आदौ अमन्द ग्रहम् अलक चयम् वक्त्रम् आसज्य वक्त्रे कण्ठे लग्नः पुनः अपि कुचयोः दत्त गाढ अङ्ग सङ्गः बद्ध आसक्तिः नितम्बे पतति चरणयोः यः तादृक् प्रियः मे बाले लज्जा प्रणष्टा हि हि कुटिले चोलकः किम् त्रपा कृत्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria